अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 12
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य। ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठबृह॑स्पते । यु॒वम् । इन्द्र॑: । च॒ । वस्व॑: । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ॥ ध॒त्तम् । र॒यिम् । स्तु॒व॒ते॒ । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१८.१२॥
स्वर रहित मन्त्र
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य। धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठबृहस्पते । युवम् । इन्द्र: । च । वस्व: । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ॥ धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१८.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 12
भाषार्थ -
(बृहस्पते) हे बृहती-वेदवाणी के आचार्य! (च इन्द्रः) और परमेश्वर! (युवम्) आप दोनों, (दिव्यस्य) आध्यात्मिक (उत) और (पार्थिवस्य) प्राकृतिक (वस्वः) धनों के (ईशाथे) अधीश्वर हैं। आप दोनों (स्तुवते) स्तुति करनेवाले (कीरये) स्तोता को (रयिम्) आध्यात्मिक और प्राकृतिक दोनों प्रकार के ऐश्वर्य (धत्तम्) प्रदान कीजिए। (यूयम्) हे सब दिव्य शक्तियो! तुम सब मिलकर (नः) हम उपासकों की (सदा पात) सदा रक्षा करते रहो, (स्वस्तिभिः) कल्याणमयी विधियों द्वारा।
टिप्पणी -
[कीरिः=स्तोता (निघं০ ३.१६); कीर्तन करनेवाला।]