अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 2
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय। राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
स्वर सहित पद पाठन । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मन॑: । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ ॥ राजा॑ऽइव । द॒स्म॒ । नि । स॒द॒: । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥१७.२॥
स्वर रहित मन्त्र
न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय। राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥
स्वर रहित पद पाठन । घ । त्वद्रिक् । अप । वेति । मे । मन: । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय ॥ राजाऽइव । दस्म । नि । सद: । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥१७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 2
भाषार्थ -
(पुरुहूत) हे बार-बार पुकारे गये परमेश्वर! (मे) मेरा (मनः) मन (घ) निश्चय से (त्वत् रिक्) आपसे अतिरिक्त (न अप वेति) अर्थात् आपसे हट कर और कहीं नहीं जाता। वह मन (त्वे इत) आप में ही (कामम्) यथेच्छ (शिश्रिय) आश्रय पाता है। (दस्म) हे पाप-क्षयकारी दर्शनीय परमेश्वर! आप (राजा इव) राजा के समान (बर्हिर्षि अधि) मेरे हृदयासन पर (निषदः) नितरां विराजिए। और (अस्मिन्) इस मेरे (सुसोमे) भक्तिरस में (ते) आपका (अवपानम्) रस-पान (अस्तु) हो।