Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 2/ मन्त्र 1
सूक्त - गृत्समदो मेधातिथिर्वा
देवता - मरुद्गणः
छन्दः - एकावसाना विराड्गायत्री
सूक्तम् - सूक्त-२
म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
स्वर सहित पद पाठम॒रुत॑: । पो॒त्रात् । सु॒ऽस्तभ॑: । सु॒ऽअ॒र्का॑त् । ऋ॒तुना॑ । सोम॑म् । पि॒ब॒तु॒ ॥२.१॥
स्वर रहित मन्त्र
मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥
स्वर रहित पद पाठमरुत: । पोत्रात् । सुऽस्तभ: । सुऽअर्कात् । ऋतुना । सोमम् । पिबतु ॥२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 2; मन्त्र » 1
भाषार्थ -
परमेश्वर, (पोत्रात्) पवित्र (सुष्टुभः) उत्तम-स्तुतियोंवाले, (स्वर्कात्) उत्तम अर्चना के साधन मन्त्रों का स्वाध्याय और जप करनेवाले, (मरुतः) मरणधर्मा उपासक से (ऋतुना) ऋतु-ऋतु में (सोमम्) भक्तिरस का (पिबतु) पान करे।
टिप्पणी -
[मरुतः=म्रियते इति मरुत्=मनुष्यजातिः (उणा० कोष १.९४)। सुष्टुभः=सु+स्तुभ् (To praise आप्टे)। पोत्रात् =पू पवने, पवित्र करना। पिबतु=पान करने का अभिप्राय है—स्वीकार करना, न कि मुख द्वारा पीना। ‘पा’ धातु का लाक्षणिक प्रयोग भी होता है। यथा—“पिबत्यसौ पाययते च सिन्धुः” (रघुवंश १३.९; ८.१); तथा “ता राघवं दृष्टिभिरापिबन्त्यः” (रघुवंश ७.१२), तथा “उपनिषदः परिपीताः” (भामिनी-विलास, आप्टे)। स्वर्कात्=सु+अर्क (=मन्त्र)। “अर्कः मन्त्रो भवति यदनेनार्चन्ति” (निरु০ ५.१.४)]