अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
मा॒याभि॑रु॒त्सिसृ॑प्सत इन्द्र॒ द्यामा॒रुरु॑क्षतः। अव॒ दस्यूँ॑रधूनुथाः ॥
स्वर सहित पद पाठमा॒याभि॑: । उ॒त्ऽसिसृप्सत: । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षत: ॥ अव॑ । दस्यू॑न् । अ॒धू॒नु॒था॒: ॥२९.४॥
स्वर रहित मन्त्र
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः। अव दस्यूँरधूनुथाः ॥
स्वर रहित पद पाठमायाभि: । उत्ऽसिसृप्सत: । इन्द्र । द्याम् । आऽरुरुक्षत: ॥ अव । दस्यून् । अधूनुथा: ॥२९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 4
भाषार्थ -
(इन्द्र) हे परमेश्वर! (मायाभिः) आपकी वैदिक-प्रज्ञाओं के सहारे (उत् सिसृप्सतः) सुषुम्णानाड़ी के ऊपर की ओर सर्पण करनेवाले, शनैः शनैः ऊर्ध्वगति करनेवाले, और (द्याम्) शिरस्थ सहस्रार-चक्र की ओर (आरुरुक्षतः) आरोहण करनेवाले उपासक के (दस्यून्) उपक्षयकारी अविद्या और तज्जन्य अस्मिता और राग-द्वेष आदि को आपने (अव अधूनुथाः) पृथक् कर दिया।
टिप्पणी -
[माया=प्रज्ञा (निघं০ ३.९)।]