Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 33/ मन्त्र 3
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः। प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥
स्वर सहित पद पाठऊ॒ती । श॒ची॒ऽव॒: । तव॑ । वी॒र्ये॑ण । वय॑: । दधा॑ना: । उ॒शिज॑: । ऋ॒त॒ऽज्ञा: ॥ प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑ष: । दु॒रो॒णे । त॒स्थु: । गृ॒णन्त॑: । स॒ध॒ऽमा॒द्या॑स: ॥३३.३॥
स्वर रहित मन्त्र
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः। प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥
स्वर रहित पद पाठऊती । शचीऽव: । तव । वीर्येण । वय: । दधाना: । उशिज: । ऋतऽज्ञा: ॥ प्रजाऽवत् । इन्द्र । मनुष: । दुरोणे । तस्थु: । गृणन्त: । सधऽमाद्यास: ॥३३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 33; मन्त्र » 3
भाषार्थ -
(शचीवः) हे प्रज्ञा वाणी तथा कर्मों के स्वामी! तथा (प्रजावत् इन्द्र) हे समग्र प्रजाओं के स्वामी परमेश्वर! (उशिजः) आपकी कामनावाले, (ऋतज्ञाः) यथार्थवेत्ता (मनुषः) मननशील उपासक (तव) आपके (ऊती) रक्षण और (वीर्येण) आपके सामर्थ्य द्वारा (वयः दधानाः) दीर्घायु धारण करते हुए, (सधमाद्यासः) तथा उपासना यज्ञों में मिलकर आनन्द प्राप्त करते हुए (दुरोणे) घर-घर में (तस्थुः) स्थित हैं। और (गृणन्तः) आपके स्तुतिगान करते हैं।