Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 1
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य:। जा॒त: । ए॒व । प्र॒थ॒म: । मन॑स्वान् । दे॒व: । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् ॥ यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१॥


    स्वर रहित मन्त्र

    यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत्। यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य:। जात: । एव । प्रथम: । मनस्वान् । देव: । देवान् । क्रतुना । परिऽअभूषत् ॥ यस्य । शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । स: । जनास: । इन्द्र: ॥३४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 1

    भाषार्थ -
    (यः) जो परमेश्वर (प्रथमः) अनादि तथा सर्वप्रथम शक्ति है (मनस्वान्) मनस्वी है, (देवः) वह परमेश्वर देव (जात एव) उपासक-देवों में प्रकट होते ही (देवान्) उपासक-देवों को (क्रतुना) प्रज्ञाओं और सत्कर्मों द्वारा (पर्यभूषत्) सब प्रकार से विभूषित कर देता है। तथा (यस्य) जिसके (शुष्मात्) बल से (रोदसी) द्युलोक और भूलोक (अभ्यसेताम्) भयभीत हुए-हुए अपने-अपने कर्त्तव्यों में स्थित हैं, (जनासः) हे सज्जनो! (नृम्णस्य मह्ना) निजबल की महिमा द्वारा (सः इन्द्रः) वह परमेश्वर है।

    इस भाष्य को एडिट करें
    Top