Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 6
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । र॒ध्रस्य॑ । चो॒दि॒ता: । य: । कृ॒शस्य॑ । य: । ब्र॒ह्मण॑: । नाध॑मानस्य । की॒रे: ॥ यु॒क्तऽग्रा॑व्ण: । य: । अ॒वि॒ता । सु॒शि॒प्र: । सु॒तऽसो॑मस्य । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.६॥


    स्वर रहित मन्त्र

    यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः। युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । रध्रस्य । चोदिता: । य: । कृशस्य । य: । ब्रह्मण: । नाधमानस्य । कीरे: ॥ युक्तऽग्राव्ण: । य: । अविता । सुशिप्र: । सुतऽसोमस्य । स: । जनास: । इन्द्र: ॥३३.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 6

    भाषार्थ -
    (यः) जो (रध्रस्य) इन्द्रियों को वश में करनेवाले या स्ववशीभूत व्यक्ति को (चोदिता) प्रेरणाएँ देता, (यः) जो (कृशस्य) तपःकृश व्यक्ति को प्रेरणाएँ देता, (यः) जो (नाधमानस्य) याचना करनेवाले, (कीरेः) स्तुतिकर्त्ता (ब्रह्मणः) ब्रह्मवेत्ता व्यक्ति को प्रेरणाएँ देता है, (यः) जो (सुशिप्रः) तेजस्वी (युक्तग्राव्णः) उपयुक्त अर्थात् यथार्थ स्तुतियाँ करनेवाले, तथा (सुतसोमस्य) भक्तिरस सम्पन्न व्यक्ति की (अविता) रक्षा करता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है।

    इस भाष्य को एडिट करें
    Top