अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 7
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयस्य॑ । अश्वा॑स: । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑: । यस्य॑ । ग्रामा॑: । यस्य॑ । विश्वे॑ । रथा॑स: ॥ य: । सूर्य॑म् । य: । उ॒षस॑म् । ज॒जान॑ । य:। अ॒पाम् । ने॒ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.७॥
स्वर रहित मन्त्र
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः। यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
स्वर रहित पद पाठयस्य । अश्वास: । प्रऽदिशि । यस्य । गाव: । यस्य । ग्रामा: । यस्य । विश्वे । रथास: ॥ य: । सूर्यम् । य: । उषसम् । जजान । य:। अपाम् । नेता । स: । जनास: । इन्द्र: ॥३३.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 7
भाषार्थ -
(यस्य) जिसके (प्रदिशि) निर्देश में (अश्वासः) अश्व, तथा (यस्य) जिसके निर्देश में (गावः) गौ आदि पशु, (यस्य) जिसके निर्देश में (ग्रामाः) सैनिक समूह, तथा (यस्य) जिसके निर्देश में (विश्वे रथासः) सब रथारोही विद्यमान रहते है, (यः) जिसने (सूर्यम्) सूर्य को (यः) और जिसने (उषसम्) उषा को (जजान) पैदा किया है, (यः) जो (अपाम्) मेघों, नदियों, तथा समुद्र आदि जलों का (नेता) मार्गदर्शक है—(जनासः) हे सज्जनो! (सः इन्द्रः) वह परमेश्वर है।
टिप्पणी -
[तथा अश्वासः=मन; गावः=इन्द्रियां; रथासः=शरीर-रथ; ग्रामाः=शरीर के अङ्ग-प्रत्यङ्गों के समूह है।]