Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 10
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः शश्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑। यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । शश्व॑त: । महि॑ । एन॑: । दधा॑नात् । अम॑न्यमानान् । शुर्वा॑ । ज॒घान॑ ॥ य: । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । य: । दस्यो॑: । ह॒न्ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१०॥


    स्वर रहित मन्त्र

    यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान। यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । शश्वत: । महि । एन: । दधानात् । अमन्यमानान् । शुर्वा । जघान ॥ य: । शर्धते । न । अनुऽददाति । शृध्याम् । य: । दस्यो: । हन्ता । स: । जनास: । इन्द्र: ॥३४.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 10

    भाषार्थ -
    (यः) जो (शर्वा) अपने न्यायायुध द्वारा, (शश्वतः) शाश्वत काल से (महि एनः दधानान्) महापापधारी (अमन्यमानान्) अमननशील नास्तिकों का (जघान) हनन करता रहा है, (यः) जो (शर्धते) बलात्कारी को (शृध्याम्) विनाश करने की शक्ति का (न अनुददाति) अनुदान नहीं करता, (यः) जो (दस्योः) उपक्षकारी का (हन्ता) हनन करता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है।

    इस भाष्य को एडिट करें
    Top