Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 14
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते। यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ता: । भ॒य॒न्ते॒ । य: । सो॒म॒ऽपा: । नि॒ऽचि॒त: । वज्र॑बाहु: । य: । वज्र॑ऽहस्त: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१४॥


    स्वर रहित मन्त्र

    द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते। यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    द्यावा । चित् । अस्मै । पृथिवी इति । नमेते इति । शुष्मात् । चित् । अस्य । पर्वता: । भयन्ते । य: । सोमऽपा: । निऽचित: । वज्रबाहु: । य: । वज्रऽहस्त: । स: । जनास: । इन्द्र: ॥३४.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 14

    भाषार्थ -
    (द्यावापृथिवी चित्) द्युलोक और भूलोक भी (अस्मै) इस परमेश्वर के प्रति (नमेते) नतमस्तक हैं। (अस्य) इस परमेश्वर के (शुष्मात्) शोषकबल से (पर्वताः चित्) पर्वत भी (भयन्ते) भयभीत रहते हैं, (यः) जो कि (सोमपाः) चन्द्रमा की भी रक्षा करता है। (निचितः) जीवन में नियमतः चिनी गई यह परमेश्वराग्नि (वज्रबाहुः) मानो वज्रधारी होकर (वज्रहस्तः) वज्र द्वारा पाप-पुञ्ज का हनन करता है, उसे भस्मीभूत कर देता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है।

    इस भाष्य को एडिट करें
    Top