अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 5
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । स: । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हु॒: । न । ए॒ष: । अ॒स्ति॒ । इति॑ । ए॒न॒म् ॥ स: । अ॒र्य: । पु॒ष्टी: । विज॑:ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.५॥
स्वर रहित मन्त्र
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्। सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
स्वर रहित पद पाठयम् । स्म । पृच्छन्ति । कुह । स: । इति । घोरम् । उत । ईम् । आहु: । न । एष: । अस्ति । इति । एनम् ॥ स: । अर्य: । पुष्टी: । विज:ऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । स: । जनास: । इन्द्र: ॥३३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 5
भाषार्थ -
(यम्) जिसके सम्बन्ध में (स्मा=स्म) निश्चय से (पृच्छन्ति) लोग पूछते हैं कि (कुह) कहाँ है (सः इति) वह परमेश्वर? (उत) और कई (ईम्) इसे (घोरम् आहुः) घोर कहते हैं, हत्यारा तथा भयानक कहते हैं, और कई (एनम्) इसे (आहुः) कहते हैं कि (एषः) यह (न अस्ति इति) है ही नहीं; (स: अर्यः) जो स्वामी (पुष्टीः) परिपुष्ट सूर्य आदि पदार्थों या प्रजाओं को भी (विज इव) उद्वेगी विजयी राजा के समान (आ मिनाति) विनष्ट कर देता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है, (अस्मै) इसके लिए तुम (श्रत्) सत्य-श्रद्धा को (धत्त) धारण करो।
टिप्पणी -
[घोरम्=हन्तेरच् घुर च (उणा০ कोष ५.६४)।]