अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 9
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते। यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑स: । यम् । युध्य॑माना: । अव॑से । हव॑न्ते ॥ य: । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । य: । अ॒च्यु॒त॒ऽच्युत् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.९॥
स्वर रहित मन्त्र
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते। यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
स्वर रहित पद पाठयस्मात् । न । ऋते । विऽजयन्ते । जनास: । यम् । युध्यमाना: । अवसे । हवन्ते ॥ य: । विश्वस्य । प्रतिऽमानम् । बभूव । य: । अच्युतऽच्युत् । स: । जनास: । इन्द्र: ॥३४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 9
भाषार्थ -
(यस्मात् ऋते) जिसकी सहायता के विना (जनासः) लोग (विजयन्ते न) विरोधी शक्तियों पर विजय नहीं पाते, (युध्यमानाः) और युद्ध करते हुए (अवसे) रक्षार्थ (यम्) जिसको (हवन्ते) पुकारते हैं, (यः) जो (विश्वस्य) समग्र संसार की (प्रतिमानम्) प्रत्येक वस्तु का निर्माण करता (बभूव) है, (यः) जो (अच्युतच्युत्) अच्युतों को भी च्युत कर देता है—(जनासः) हे प्रजाजनो! (सः इन्द्रः) वह परमेश्वर है।