Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 2
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रवस्या। अ॒पामवो॒ न स॑मु॒द्रे ॥
स्वर सहित पद पाठयस्मि॑न् । उ॒क्था॑नि । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ॥ अ॒पाम् । अव॑ । न । स॒मु॒द्रे ॥४४.२॥
स्वर रहित मन्त्र
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या। अपामवो न समुद्रे ॥
स्वर रहित पद पाठयस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ॥ अपाम् । अव । न । समुद्रे ॥४४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 2
भाषार्थ -
(अपाम् समुद्रे) जलभरे समुद्र में (न) जैसे जलचर प्राणी (अवः) रक्षा पाते है, वैसे (यस्मिन्) जिस परमेश्वर में (श्रवस्या) श्रवण-मनन योग्य तथा (उक्थानि) प्रवचनयोग्य (विश्वानि) सब सूक्तियाँ अर्थात् वैदिक सूक्त (रण्यन्ति) रमण करते हैं॥ २॥