Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 1
प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गीर्भिः। नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥
स्वर सहित पद पाठप्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तो॒त॒ । नव्य॑म् । गी॒ऽभि: ॥ नर॑म् । नऽसह॑म् । मंहि॑ष्ठम् ॥४४.१॥
स्वर रहित मन्त्र
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः। नरं नृषाहं मंहिष्ठम् ॥
स्वर रहित पद पाठप्र । सम्ऽराजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीऽभि: ॥ नरम् । नऽसहम् । मंहिष्ठम् ॥४४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 1
भाषार्थ -
(चर्षणीनाम् सम्राजम्) सब मनुष्यों के सम्राट्, (नव्यम्) एक मात्र स्तुतियोग्य, (नरम्) जगन्नायक, (नृषाहम्) मानुष नेताओं से सर्वोकृष्ट, (मंहिष्ठम्) महादानी (इन्द्रम्) परमेश्वर की ही, (गीर्भिः) वैदिक वाणियों द्वारा (प्र स्तोत) भूरि-भूरि स्तुतियाँ किया करो।