Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 43/ मन्त्र 3
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति। वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वि॒श्वऽमा॑नुष: । भूरे॑: । द॒त्तस्य॑ । वेद॑ति ॥ वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४३.३॥
स्वर रहित मन्त्र
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति। वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयस्य । ते । विश्वऽमानुष: । भूरे: । दत्तस्य । वेदति ॥ वसु । स्पार्हम् । तत् । आ । भर ॥४३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 43; मन्त्र » 3
भाषार्थ -
(विश्वमानुषः) सभी मनुष्य, (ते) आपके (यस्य) जिस (भूरेः दत्तस्य) भूरिदान को (वेदति) जानते हैं (तद्) वह (स्पार्हं वसु) स्पृहणीय भूरिदान अर्थात् महादान हमें (आ भर) प्राप्त कराइए।
टिप्पणी -
[भूरिदान=वेदज्ञानरूपी महादान। यथा—“सर्वेषामेव दानानां ब्रह्मदानं (वेदज्ञान का दान) विशिष्यते”।]