Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 2
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑ ॥
स्वर सहित पद पाठस्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑ह: । वी॒र॒ । यस्य॑ । ते॒ ॥ विऽभू॑ति: । अ॒स्तु॒ । सू॒नृता॑ ॥४५.२॥
स्वर रहित मन्त्र
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता ॥
स्वर रहित पद पाठस्तोत्रम् । राधानाम् । पते । गिर्वाह: । वीर । यस्य । ते ॥ विऽभूति: । अस्तु । सूनृता ॥४५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 2
भाषार्थ -
(राधानां पते) हे आराधनारूपी धनों के रक्षक! (गिर्वाहः) हे वेदवाणियों का वहन करनेवाले! (वीर) हे विशिष्ट प्रेरणाओं के दाता! (यस्य ते) जिस आपका (स्तोत्रम्) वैदिक स्तुतिसमूह है, वह (सूनृता) प्रिय तथा सत्यरूप वेदवाणी (विभूतिः अस्तु) आपकी विभूति है। [वीर=वि+ईर्।]