Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 3
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै ॥
स्वर सहित पद पाठऊ॒र्ध्व: । ति॒ष्ठ॒ । न॒: । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ । इति॑ शतऽक्रतो ॥ सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥४५.३॥
स्वर रहित मन्त्र
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै ॥
स्वर रहित पद पाठऊर्ध्व: । तिष्ठ । न: । ऊतये । अस्मिन् । वाजे । शतक्रतो । इति शतऽक्रतो ॥ सम् । अन्येषु । ब्रवावहै ॥४५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 3
भाषार्थ -
(शतक्रतो) हे सैकड़ों अद्भूत कर्मोंवाले परमेश्वर! (अस्मिन्) इस (वाजे) आत्मिक-शक्ति की प्राप्ति के निमित्त, (नः) हमारी (ऊतये) रक्षा के लिए, (ऊर्ध्वः तिष्ठ) आप सदा उद्यत रहिए। हम दोनों अर्थात् आप और मैं (समन्येषु) पारस्परिक मननयोग्य कार्यों में (ब्रवावहै) परस्पर बातचीत किया करें।
टिप्पणी -
[समन्येषु=समनम्, समननम्, संमाननम् (निरु০ ७.४.१७)। ब्रवावहै=आत्मिक बातचीत, न कि वाचिक।]