Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 1
प्र॑णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑। सा॑स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥
स्वर सहित पद पाठप्र॒ऽने॒तार॑म् । वस्य॑: । अच्छ॑ । कर्ता॑रन् । ज्योति॑: । स॒मत्ऽसु॑ । स॒स॒ऽह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥४६.१॥
स्वर रहित मन्त्र
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु। सासह्वांसं युधामित्रान् ॥
स्वर रहित पद पाठप्रऽनेतारम् । वस्य: । अच्छ । कर्तारन् । ज्योति: । समत्ऽसु । ससऽह्वांसम् । युधा । अमित्रान् ॥४६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 1
भाषार्थ -
(युधा) निज प्रहार द्वारा (अमित्रान्) अस्नेही काम आदि का (सासह्वांसम्) पराभव करनेवाले, (समत्सु) देवासुर-संग्रामों में (ज्योतिः कर्तारम्) ज्योति प्रदान करनेवाले, (वस्यः) सर्वश्रेष्ठधन मोक्ष (प्रणेतारम्) प्राप्त करानेवाले महानेता को (अच्छ) हम स्वाभिमुख करते हैं।