Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 3
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑। अछा॑ च नः सु॒म्नं ने॑षि ॥
स्वर सहित पद पाठस: । त्वम् । न॒: । इ॒न्द्र॒ । वाजे॑भि: । द॒श॒स्य । च॒ । गा॒तु॒ऽया । च॒ ॥ अच्छ॑ । च॒ । न॒: । सु॒म्नम् । ने॒षि॒ ॥४६.३॥
स्वर रहित मन्त्र
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च। अछा च नः सुम्नं नेषि ॥
स्वर रहित पद पाठस: । त्वम् । न: । इन्द्र । वाजेभि: । दशस्य । च । गातुऽया । च ॥ अच्छ । च । न: । सुम्नम् । नेषि ॥४६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 3
भाषार्थ -
(नः इन्द्र) हे हमारे परमेश्वर! (सः त्वम्) वे आप—(वाजेभिः) बलों और शक्तियों के प्रदान द्वारा, (च दशस्या) और मार्ग उपदेशों द्वारा, (च) और (गातुया) सदाचारों के निर्देशों द्वारा (नः) हमें (अच्छ) साक्षात् (सुम्नम्) सुख (नेषि) प्राप्त कराते हैं। [दशस्या=दशि भाषार्थः।]