अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 4
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि। यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठदी॒र्घ: । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒श: । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । यज॑मानाय । सु॒न्व॒ते ॥५.४॥
स्वर रहित मन्त्र
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि। यजमानाय सुन्वते ॥
स्वर रहित पद पाठदीर्घ: । ते । अस्तु । अङ्कुश: । येन । वसु । प्रऽयच्छसि । यजमानाय । सुन्वते ॥५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 4
भाषार्थ -
हे परमेश्वर! (ते) आपका (अंकुशः) न्यायव्यवस्थारूपी अंकुश (दीर्घः अस्तु) ब्रह्माण्डव्यापी तथा त्रिकालव्यापी है, (येन) जिस न्यायव्यवस्था द्वारा आप (सुन्वते) भक्तिरसवाले (यजमानाय) उपासनायाजी को (वसु) शक्तियाँ और विभूतियाँ आदि सम्पत्तियाँ (प्र यच्छति) प्रदान करते हैं।