Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
स्वर सहित पद पाठप्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥
स्वर रहित मन्त्र
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
स्वर रहित पद पाठप्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3
भाषार्थ -
हे उपासक! (अभिष्टये) अभीष्ट की प्राप्ति के लिए—(श्रुतम्) वेदों में सुने गये, (सुराधसम्) सुगमता से अभीष्ट-साधक, (शक्रम्) शक्तिशाली परमेश्वर की (प्र) प्रकर्षरूप में (सु) अच्छे प्रकार (अर्च) अर्चना किया कर, (यः) जो परमेश्वर कि (सुन्वते) भक्तिरसवाले (स्तुवते) स्तोता को, (सहस्रेण इव) मानो हजारों प्रकार से (काम्यं वसु) अभीष्टधन अर्थात् मोक्ष (मंहते) प्रदान करता है।