Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 52/ मन्त्र 1
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः। प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
स्वर सहित पद पाठव॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्त: । आप॑: । न वृ॒क्तऽब॑र्हिष: ॥ प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तार॑: । आ॒स॒ते॒ ॥५२.१॥
स्वर रहित मन्त्र
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः। पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
स्वर रहित पद पाठवयम् । घ । त्वा । सुतऽवन्त: । आप: । न वृक्तऽबर्हिष: ॥ पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतार: । आसते ॥५२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 52; मन्त्र » 1
भाषार्थ -
(वयम्) हम (वृक्तबर्हिषः) भक्तियज्ञों के ऋत्विक् (घ) निश्चय से, (सुतावन्तः) भक्तिरस को निष्पादित किये हुए हैं, और भक्तिरस (आपः न) जलों के सदृश (त्वा) आपकी ओर प्रवाहित हो रहे हैं। (वृत्रहन्) हे अविद्यादि आवरणों को छिन्न-भिन्न करनेवाले! (पवित्रस्य) पवित्र भक्तिरस के (प्रस्रवणेषु) प्रवाहों में बहते हुए (स्तोतारः) स्तोता लोग, आसन लगाये (परि) सब ओर (आसते) बैठे हुए हैं।
टिप्पणी -
[वृक्तबर्हिषः=ऋत्विजः (निघं০ ३.१८)।]