अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 2
सूक्त - गोषूक्तिः, अश्वसूक्तिः
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-६१
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ। म॑न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
स्वर सहित पद पाठयेन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ ॥ म॒न्दा॒न: । अ॒स्य । ब॒र्हिष॑: । वि । रा॒ज॒सि॒ ॥६१.२॥
स्वर रहित मन्त्र
येन ज्योतींष्यायवे मनवे च विवेदिथ। मन्दानो अस्य बर्हिषो वि राजसि ॥
स्वर रहित पद पाठयेन । ज्योतींषि । आयवे । मनवे । च । विवेदिथ ॥ मन्दान: । अस्य । बर्हिष: । वि । राजसि ॥६१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 2
भाषार्थ -
(येन) जिस प्रसन्नता के कारण आप, (आयवे) प्रगतिशील, (च) और (मनवे) श्रवण-मनन-निदिध्यासन करनेवाले उपासक के लिए, (ज्योतींषि) विवेकज ज्ञानरूपी ज्योतियाँ (विवेदिथ) प्रकट करते हैं, वे आप (मन्दानः) प्रसन्न होकर, (अस्य) इस उपासक के (बर्हिषः) हृदयाकाश में (वि राजसि) विराजमान होते हैं।
टिप्पणी -
[ज्योतींषि=“सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च” (योग ३.४९); तथा “तदा सर्वावरणमलापेतस्य ज्ञानस्य आनन्त्यात् ज्ञेयमल्पम्” (योग ४.३१)।]