अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 3
सूक्त - गोषूक्तिः, अश्वसूक्तिः
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-६१
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑। वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
स्वर सहित पद पाठतत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिन॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥ वृष॑ऽपत्नी । अ॒प: । ज॒य॒ । दि॒वेऽदि॑वे ॥६१.३॥
स्वर रहित मन्त्र
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा। वृषपत्नीरपो जया दिवेदिवे ॥
स्वर रहित पद पाठतत् । अद्य । चित् । ते । उक्थिन: । अनु । स्तुवन्ति । पूर्वऽथा ॥ वृषऽपत्नी । अप: । जय । दिवेऽदिवे ॥६१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 3
भाषार्थ -
(तद्) इसलिए, (पूर्वथा) पूर्ववत् (अद्य चित्) आज भी, (ते) आपके (उक्थिनः) स्तोता, आपकी (अनु) निरन्तर (स्तुवन्ति) स्तुतियाँ करते हैं। अतः (वृषपत्नीः) भक्तिरसवर्षी उपासक द्वारा परिपालित (अपः) उसके कर्मों पर, (दिवेदिवे) दिन प्रतिदिन, (जय) आपका राज्य होता जा रहा है।
टिप्पणी -
[वृषपत्नीः=वृष (=भक्तिरसवर्षी)+पत्नीः (=परिपालित)।]