Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 66/ मन्त्र 1
स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म्। अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
स्वर सहित पद पाठस्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् ॥ अ॒र्य: । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥६६.१॥
स्वर रहित मन्त्र
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम्। अर्यो गयं मंहमानं वि दाशुषे ॥
स्वर रहित पद पाठस्तुहि । इन्द्रम् । व्यश्वऽवत् । अनूर्मिम् । वाजिनम् । यमम् ॥ अर्य: । गयम् । मंहमानम् । वि । दाशुषे ॥६६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 66; मन्त्र » 1
भाषार्थ -
(व्यश्ववत्) अश्वविहीन रथ के सदृश, हे उपासक! तू शरीर और चित्त को स्थिर करके—(अनूर्मिम्) निस्तरङ्ग महोदधि के समान प्रशान्त, (वाजिनम्) बलशाली, (यमम्) जगन्नियन्ता, (गयम्) सर्वाश्रय, (दाशुषे) तथा आत्मसमर्पक को (वि) विशेष शक्तियों के (मंहमानम्) प्रदाता (इन्द्रम्) परमेश्वर की (स्तुहि) स्तुतियाँ गाया कर, (अर्यः) क्योंकि वह ही सबका स्वामी है।
टिप्पणी -
[वाजः=बल (निघं০ २.९)। गयम् गृहनाम (निघं০ ३.४)।]