Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 66/ मन्त्र 3
वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म्। अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥
स्वर सहित पद पाठवेत्थ॑ । हि । नि:ऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ॥ अह॑:ऽअह: । शु॒न्ध्यु: । प॒रि॒पदा॑म्ऽइव ॥६६.३॥
स्वर रहित मन्त्र
वेत्था हि निरृतीनां वज्रहस्त परिवृजम्। अहरहः शुन्ध्युः परिपदामिव ॥
स्वर रहित पद पाठवेत्थ । हि । नि:ऽऋतीनाम् । वज्रऽहस्त । परिऽवृजम् ॥ अह:ऽअह: । शुन्ध्यु: । परिपदाम्ऽइव ॥६६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 66; मन्त्र » 3
भाषार्थ -
(वज्रहस्त) वज्रसमानघातक-निजशक्तियों द्वारा पाप-वृत्रों का हनन करनेवाले हे परमेश्वर! आप (हि) ही (निर्ऋतीनाम्) शारीरिक-मानसिक-आध्यात्मिक कष्टों का (परिवृजम्) पूर्णतया-वर्जन (वेत्त्थ) जानते हैं, (इव) जैसे कि (शुन्ध्युः) शुद्धि करनेवाले सूर्य, (अहरहः) प्रतिदिन, (परिपदाम्) सब ओर से आक्रमण करनेवाले रोग कीटाणुओं का (परिवृजम्) पूर्णतया-वर्जन अर्थात् परिहार करता है।
टिप्पणी -
[शुन्ध्युः आदित्यः, शोधनात् (निरु০ ४.२.१४)। परिपदाम्=“उद्यन्नादित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः” (अथर्व০ २.३२.१)।]