अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 1
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑। सु॑न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः। सु॑न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥
स्वर सहित पद पाठव॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णस: । सु॒न्वा॒न: । हि । स्म॒ । यज॑ति । अव॑ । द्विष॑: । दे॒वाना॑म् । अव॑ । द्विष॑: । सु॒न्वा॒न: । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑त: ॥ सु॒न्वा॒नाय॑ । इन्द्र॑: । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥६७.१॥
स्वर रहित मन्त्र
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः। सुन्वान इत्सिषासति सहस्रा वाज्यवृतः। सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥
स्वर रहित पद पाठवनोति । हि । सुन्वन् । क्षयम् । परीणस: । सुन्वान: । हि । स्म । यजति । अव । द्विष: । देवानाम् । अव । द्विष: । सुन्वान: । इत् । सिसासति । सहस्रा । वाजी । अवृत: ॥ सुन्वानाय । इन्द्र: । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥६७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 1
भाषार्थ -
(सुन्वन्) भक्तिरस निष्पादन करता हुआ उपासक, (हि) निश्चय से, (परीणसः) बहुव्यापी कुटिल वृत्तियों के (क्षयम्) क्षय की (वनोति) याचना करता है। (सुन्वानः हि) भक्तिरसवाला उपासक ही (द्विषः) द्वेषभावनाओं का (अवयजति) परित्याग कर पाता है, और (देवानाम्) दिव्यभावनाओं की (द्विषः) विरोधी आसुरी-भावनाओं का (अव) परित्याग कर पाता है। (सुन्वानः इत्) भक्तिरसवाला उपासक ही (सहस्रा) हजारों प्रकार की शिक्षाएँ (सिषासति) प्रदान करता है। भक्तिरसवाला उपासक (वाजी) बलशाली हो जाता है, (अवृतः) और आसुरी-भावनाओं द्वारा घेरा नहीं जाता। (सुन्वानाय) भक्तिरस से सम्पन्न उपासक को (इन्द्रः) परमेश्वर (ददाति आभुवं रयिम्) सम्पत्ति प्रदान करता है, जो सम्पत्ति कि उसके साथ सदा और सर्वत्र रहती है, (ददाति आभुवम्) हां, ऐसी सम्पत्ति प्रदान करता है, जो कि उसके साथ सदा और सर्वत्र रहती है।
टिप्पणी -
[आभुवम्=आ+भू (सत्तायाम्), अर्थात् सदा और सर्वत्र साथ रहनेवाली आध्यात्मिक सम्पत्ति। परीणसः=परि+णस् (कौटिल्ये)।]