Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 3
    सूक्त - परुच्छेपः देवता - अग्निः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-६७

    अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ जुह्वा॑नस्य स॒र्पिषः॑ ॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑स: । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ॥ य: । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒र: । दे॒व: । दे॒वाच्या॑ । कृ॒पा ॥ घृतस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒जुह्वा॑नस्य । स॒र्पिष: ॥६७.३॥


    स्वर रहित मन्त्र

    अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्। य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा। घृतस्य विभ्राष्टिमनु वष्टि शोचिषा जुह्वानस्य सर्पिषः ॥

    स्वर रहित पद पाठ

    अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहस: । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ॥ य: । ऊर्ध्वया । सुऽअध्वर: । देव: । देवाच्या । कृपा ॥ घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिष: ॥६७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 3

    भाषार्थ -
    (अग्निम्) सर्वाग्रणी परमेश्वर को (होतारम्) सबका दाता (मन्ये) मैं मानता हूँ; (दास्वन्तम्) उसे ही मैं सबका दाता मानता हूँ; (वसुम्) उसे ही सर्वश्रेष्ठ सम्पत्ति तथा (सहसः सूनुम्) बलों का प्रेरक मानता हूँ; (जातवेदसम्) प्रत्येक उत्पन्न पदार्थ का वेत्ता, तथा (विप्रं न) मेधावी के सदृश (जातवेदसम्) विद्यावान् मानता हूँ। (यः) जो (देवः) परमेश्वर देव कि (ऊर्ध्वया देवाच्या कृपा) ऊपर द्युलोक में सूर्यादि देवों में पहुँचे हुए निज सामर्थ्य द्वारा (स्वध्वरः) उत्तम-संसार-यज्ञ रचा रहा है, वह परमेश्वर (आजुह्वानस्य) आहुत हुए (सर्पिषः घृतस्य) पिघले घृत की (विभ्राष्टिम् अनु) विशिष्ट चमक के अनुरूप (शोचिषा) चमक द्वारा (वष्टि) चमकता है।

    इस भाष्य को एडिट करें
    Top