Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 6
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-६७

    ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

    स्वर सहित पद पाठ

    ए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥


    स्वर रहित मन्त्र

    एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥

    स्वर रहित पद पाठ

    एष: । स्य । ते । तन्व: । नृम्णऽवर्धन: । सह:। ओज: । प्रदिवि । बाह्वो: । हित: ॥ तुभ्यम् । सुत: । मघऽवन् । तुभ्यम् । आऽभृत: । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 6

    भाषार्थ -
    (मघवन्) हे ऐश्वर्यशाली परमेश्वर! (ते) आपके लिए, (एषः स्यः) यह वह भक्तिरस है, जो कि (तन्वः) मेरे शरीर से प्रकट हुआ है। यह भक्तिरस (नृम्णवर्धनः) मेरे बल को बढ़ाता, (सहः) काम आदि का पराभव करता, तथा (ओजः) ओज-स्वरूप है, तथा जो (प्रदिवि) प्रतिदिन (बाह्वोः) यश और बल के लिए (हितः) हितकारी है। यह भक्तिरस (तुभ्यम्) आपके लिए (सुतः) निष्पन्न हुआ है, (तुभ्यम्) इसलिए आपके प्रति (आभृतः) समर्पित हुआ है। (ब्राह्मणात्) ब्रह्मोपासक मुझ से (त्वम्) आप (अस्य) इस भक्तिरस का (आ पिब) खूब पान कीजिए, और (तृपत्) तृप्त हो जाइए।

    इस भाष्य को एडिट करें
    Top