Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 81/ मन्त्र 1
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः। न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
स्वर सहित पद पाठयत् । द्याव॑: । इ॒न्द्र॒ । ते॒ । श॒तम् । भूमी॑: । उ॒त । स्युरिति॒ । स्यु: ॥ न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्या॑: । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥८१.१॥
स्वर रहित मन्त्र
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
स्वर रहित पद पाठयत् । द्याव: । इन्द्र । ते । शतम् । भूमी: । उत । स्युरिति । स्यु: ॥ न । त्वा । वज्रिन् । सहस्रम् । सूर्या: । अनु । न । जातम् । अष्ट । रोदसी इति ॥८१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 81; मन्त्र » 1
भाषार्थ -
(वज्रिन्) हे दण्डधारी (इन्द्र) परमेश्वर! (यद्) यदि (ते शतं द्यावः) आप के सैकड़ों द्युलोक हों, (उत) और (शतं भूमीः) सैकड़ों भूमियाँ (स्युः) हों, (सहस्रं सूर्याः) हजारों सूर्य हों, (रोदसी) या हजारों द्युलोक और भूलोक हों, ये सब मिल कर भी, (त्वा) आप की विभुता का (अनु अष्ट) मुकाबिला (न) नहीं कर सकते, (न) नहीं कर सकते, जब कि आप (जातम्) विभुरूप में प्रकट होते हैं।