Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 81/ मन्त्र 2
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा। अ॒स्माँ अव॑ मघव॒न्गोम॑ति व्र॒जे वज्रिं॑ चि॒त्राभि॑रू॒तिभिः॑ ॥
स्वर सहित पद पाठआ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ॥ अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभि॑: । ऊ॒त्ऽभि॑: ॥८१.२॥
स्वर रहित मन्त्र
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा। अस्माँ अव मघवन्गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥
स्वर रहित पद पाठआ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा ॥ अस्मान् । अव । मघऽवन् । गोऽमति । व्रजे । वज्रिन् । चित्राभि: । ऊत्ऽभि: ॥८१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 81; मन्त्र » 2
भाषार्थ -
(वृषन्) हे सुखवर्षी! तथा (शविष्ठ) हे बलिष्ठ परमेश्वर! आप (महिना) निज महिमा के कारण, तथा (शवसा) निज स्वाभाविक शक्ति के कारण, (विश्वा वृष्ण्या) सब सुखवर्षी पदार्थों में (आ पप्राथ) भरपूर हुए-हुए हैं। (मघवन्) हे ऐश्वर्यशाली! (वज्रिन्) हे न्यायदण्डधारी! (गोमति व्रजे) इन्द्रियों के समूहरूप शरीर में, आप अपने (चित्राभिः ऊतिभिः) विचित्र रक्षासाधनों द्वारा, (अस्मान् अव) हमारी रक्षा कीजिए।