Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 82/ मन्त्र 2
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑। न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
स्वर सहित पद पाठशिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒य: । आ । कु॒ह॒चि॒त्ऽविदे॑ ॥ न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । न॒: । आप्य॑म् । वस्य॑: । अस्ति॑ । पि॒ता । च॒न ॥८२.२॥
स्वर रहित मन्त्र
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
स्वर रहित पद पाठशिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । राय: । आ । कुहचित्ऽविदे ॥ नहि । त्वत् । अन्यत् । मघऽवन् । न: । आप्यम् । वस्य: । अस्ति । पिता । चन ॥८२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 82; मन्त्र » 2
भाषार्थ -
(कुहचिद् विदे) कहीं भी विद्यमान (महयते इत्) महिमा-सम्पन्न योग्य व्यक्ति को ही, (दिवे दिवे) प्रतिदिन, मैं (रायः) सम्पत्तियाँ (आ शिक्षेयम्) प्रदान करूँ। (मघवन्) हे सम्पत्तियों के स्वामी! (वस्यः) हे आठों वस्तुओं के अधीश्वर (त्वत् अन्यत्) आप से भिन्न (नः) हमारा कोई (आप्यम्) प्रायणीय बन्धु (नहि) नहीं है, और न कोई (पिता चन) रक्षक ही (अस्ति) है।
टिप्पणी -
[वसु=अग्नि पृथिवी; वायु अन्तरिक्ष; चन्द्रमा नक्षत्र; सूर्य द्युलोक।]