Loading...
अथर्ववेद > काण्ड 20 > सूक्त 85

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 3
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-८५

    यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑। अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥

    स्वर सहित पद पाठ

    यत् । चि॒त् । हि । त्वा॒ । जना॑: । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥८५.३॥


    स्वर रहित मन्त्र

    यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये। अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥

    स्वर रहित पद पाठ

    यत् । चित् । हि । त्वा । जना: । इमे । नाना । हवन्ते । ऊतये ॥ अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥८५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 3

    भाषार्थ -
    (इमे) ये (नाना जनाः) नाना जन, (ऊतये) आत्मरक्षार्थ, (यत् चित् हि) जो (त्वा) आपका (हवन्ते) आह्वान करते हैं, परन्तु (इन्द्र) हे परमेश्वर! (अस्माकम्) हम (ते) आप के उपासकों का, (इदं ब्रह्म) आप ब्रह्म का स्तावक स्तोत्र, (विश्वा च अहा) सदा (वर्धनम्) आप की बढ़ोतरी का (भूतु) वर्णन करनेवाला होता है।

    इस भाष्य को एडिट करें
    Top