Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 4
वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम्। उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
स्वर सहित पद पाठवि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒प॒:ऽचित॑: । अ॒र्य: । विप॑: । जना॑नाम् ॥ उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥८५.४॥
स्वर रहित मन्त्र
वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्। उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
स्वर रहित पद पाठवि । तर्तूर्यन्ते । मघऽवन् । विप:ऽचित: । अर्य: । विप: । जनानाम् ॥ उप । क्रमस्व । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥८५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 4
भाषार्थ -
(मघवन्) हे ऐश्वर्यशाली! (विपश्चितः) मेधावी उपासक, उपासना द्वारा, (वि तर्तूर्यन्ते) आप को विशेषतया त्वरायुक्त अर्थात् शीघ्रफलदायी करते हैं। क्योंकि आप ही (अर्यः) सबके स्वामी और प्रापणीय हैं, और आप ही (जनानाम्) सब जनों में (विपः) मेधावी हैं। (उप क्रमस्व) हे परमेश्वर! शीघ्र फलदान प्रारम्भ कीजिए। (ऊतये) हमारी रक्षा के लिए, (पुरुरूपम्) नानारूप (वाजम्) शारीरिक, मानसिक, आध्यात्मिक बल, (नेदिष्ठम्) हमारे समीप, (आ भर) प्राप्त कराइए।
टिप्पणी -
[विपः मेधावी (निघं০ ३.१५)। जनानां विपः=अर्थात् मनुष्यों में आप जैसा कोई मेधावी नहीं है।]