Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 90/ मन्त्र 2
जना॑य चि॒द्य ईव॑ते उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑। घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
स्वर सहित पद पाठजना॑य । चि॒त् । व: । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पति॑: । दे॒वऽहू॑तौ । च॒कार॑ ॥ घ्नन् । वृ॒त्राणि॑ । वि । पुर॑: । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्सु । सह॑न् ॥९०.२॥
स्वर रहित मन्त्र
जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार। घ्नन्वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान्पृत्सु साहन् ॥
स्वर रहित पद पाठजनाय । चित् । व: । ईवते । ऊं इति । लोकम् । बृहस्पति: । देवऽहूतौ । चकार ॥ घ्नन् । वृत्राणि । वि । पुर: । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्सु । सहन् ॥९०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 90; मन्त्र » 2
भाषार्थ -
(देवहूतौ) बृहस्पति-देव का जब आह्वान किया जाता है, तब (यः चित् बृहस्पतिः) जो चेतन महाब्रह्माण्डपति, (ईवते) प्रगतिशील (जनाय) उपासक-जन के लिए, (उ) निश्चय से (लोकम्) आलोक या प्रज्ञालोक (चकार) प्रकट कर देता है, वह (पृत्सु) देवासुर-संग्रामों में (अमित्रान्) अमित्ररूप कामादि का (सहन्) पराभव करता हुआ, और (शत्रून्) इन शत्रुओं पर (जयन्) विजय प्राप्त करता हुआ, (वृत्राणि) और इन पापमयवृत्रों का (घ्नन्) हनन करता हुआ, (पुरः) जीवन्मुक्तों की शरीर-पुरियों को (वि दर्दरीति) विदीर्ण कर देता है, उन्हें मोक्ष दिला देता है।
टिप्पणी -
[ईवते=ई गतौ+वत्+चतुर्थ्येकवचन।]