Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 90/ मन्त्र 3
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः। अ॒पः सिषा॑स॒न्त्स्वरप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥
स्वर सहित पद पाठबृह॒स्पति॑: । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒ह: । व्र॒जान् । गोऽम॑त: । दे॒व: । ए॒ष: ॥ अ॒प: । सिसा॑सन् । स्व॑: । अप्र॑तिऽइत: । बृह॒स्पति॑: । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कै: ॥९०.३॥
स्वर रहित मन्त्र
बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः। अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥
स्वर रहित पद पाठबृहस्पति: । सम् । अजयत् । वसूनि । मह: । व्रजान् । गोऽमत: । देव: । एष: ॥ अप: । सिसासन् । स्व: । अप्रतिऽइत: । बृहस्पति: । हन्ति । अमित्रम् । अर्कै: ॥९०.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 90; मन्त्र » 3
भाषार्थ -
(एषः) यह (बृहस्पतिः देवः) ब्रह्माण्डपति-देव (वसूनि) ८ वसुओं पर (समजयत्) सम्यक् विजय पाए हुए हैं, और (गोमतः) इन्द्रियोंवाले (महः व्रजान्) महा प्राणिवर्गों पर भी (समजयत्) सम्यक् विजय पाए हुए हैं। (अप्रतीतः) प्रतीत न होता हुआ भी (बृहस्पतिः) ब्रह्माण्डपति, (अपः) प्राणों तथा (स्वः) सुखों का (सिषासन्) महादान करता हुआ, (अर्कैः) निज तेजों द्वारा (अमित्रम्) शत्रुरूप कामादि का (हन्ति) हनन करता है।
टिप्पणी -
[वसूनि=अग्नि पृथिवी; वायु अन्तरिक्ष; चन्द्र सूर्य; नक्षत्र तारागण। गोः=इन्द्रियां (उणा০ कोष २.६७), वैदिक यन्त्रालय, अजमेर। (महः व्रजान्=कीट, पतङ्ग, पशु, पक्षी, मनुष्य—ये महा प्राणिवर्ग। अपः=प्राणान्, यथा “सप्तापः स्वपतो लोकमीयुः”, षडिन्द्रियाणि विद्या सप्तमी (निरु০ १२.४.३७)।]