अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥
स्वर सहित पद पाठत्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥
स्वर रहित मन्त्र
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥
स्वर रहित पद पाठत्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3
भाषार्थ -
(इन्द्र) हे परमेश्वर! (त्वम्) आप (सुतानाम्) उत्पन्न सब पदार्थों के (ईशिषे) अधीश्वर हैं, (त्वम्) आप (असुतानाम्) उन पदार्थों के भी अधीश्वर हैं जो अभी उत्पन्न नहीं हुए, और भविष्य में उत्पन्न होंगे, या जो नित्य हैं। (त्वम्) आप (जनानाम्) सब जनों के (राजा) राजा है।