Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 98/ मन्त्र 1
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥
स्वर सहित पद पाठत्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रव॑: ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नर॑: । त्वाम् । काष्ठासु । अर्व॑त: ॥९८.१॥
स्वर रहित मन्त्र
त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
स्वर रहित पद पाठत्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारव: ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नर: । त्वाम् । काष्ठासु । अर्वत: ॥९८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 98; मन्त्र » 1
भाषार्थ -
(कारवः) हम कर्मयोगी उपासक, (वाजस्य) शक्ति और आध्यात्मिक-सम्पत्ति की (साता) प्राप्ति के लिए, (त्वाम् इत् हि) हे परमेश्वर! आपका ही (हवामहे) आह्वान करते हैं। (इन्द्र) हे परमेश्वर! (वृत्रेषु) पाप और अज्ञान के घेरों में, (त्वाम्) आप (सत्पतिम्) सच्चे-पति का ही हम आह्वान करते हैं। (अर्वतः नरः) दुःखी नर-नारियाँ (काष्ठासु) दुःखों की पराकाष्ठाओं में (त्वाम्) आपका ही आह्वान करते हैं।
टिप्पणी -
[अर्वतः=ऋ=अर् (रेषण)+वत्; अथवा अर्व (हिंसायाम्)+शतृ।]