अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 3
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
अ॑मित्रसे॒नां म॑घवन्न॒स्मान्छ॑त्रूय॒तीम॒भि। यु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ॥
स्वर सहित पद पाठअ॒मि॒त्र॒ऽसे॒नाम् । म॒घ॒ऽव॒न् । अ॒स्मान् । श॒त्रु॒ऽय॒तीम् । अ॒भि । यु॒वम् । ताम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒ग्नि: । च॒ । द॒ह॒त॒म् । प्रति ॥१.३॥
स्वर रहित मन्त्र
अमित्रसेनां मघवन्नस्मान्छत्रूयतीमभि। युवं तानिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥
स्वर रहित पद पाठअमित्रऽसेनाम् । मघऽवन् । अस्मान् । शत्रुऽयतीम् । अभि । युवम् । ताम् । इन्द्र । वृत्रऽहन् । अग्नि: । च । दहतम् । प्रति ॥१.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 3
भाषार्थ -
(मघवन्) हे धनिक [इन्द्र !] (अस्मान्) हमारे साथ (शत्रूयतीम्) शत्रुता का आचरण करनेवाली, (अमित्रसेनाम्, अभि) शत्रु की सेना के अभिमुख [न जा] । (वृत्रहन्) हे वृक्रों अर्थात् हमारे राष्ट्र पर आवरण डालनेवाले, उसे घेरनेवाले का (इन्द्र) हनन करनेवाले सम्राट् ! (च) और (अग्निः) अग्रणी प्रधानमंत्री (युवम्) तुम दोनों (ताम्) उस सेना को, (प्रति) प्रतिकूल होकर, (दहतम्) दग्ध करो, भस्मीभूत करो। [इन्द्र= इन्द्रश्च सम्राट् (यजु० ८।३७)। [ইন্দ্র= ইন্দ্রশ্চ সম্রাট্ (যজু০ ৮।৩৭)।]