अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 5
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - विराडुष्णिक्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ॥
स्वर सहित पद पाठइन्द्र॑ । सेना॑म् । मो॒ह॒य॒ । अ॒मित्रा॑णाम् ।अ॒ग्ने: । वात॑स्य । ध्राज्या॑ । तान् । विषू॑च: । वि । ना॒श॒य॒ ॥१.५॥
स्वर रहित मन्त्र
इन्द्र सेनां मोहयामित्राणाम्। अग्नेर्वातस्य ध्राज्या तान्विषूचो वि नाशय ॥
स्वर रहित पद पाठइन्द्र । सेनाम् । मोहय । अमित्राणाम् ।अग्ने: । वातस्य । ध्राज्या । तान् । विषूच: । वि । नाशय ॥१.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 5
भाषार्थ -
(इन्द्र) हे सम्राट् ! (अमित्राणाम् सेनाम्) शत्रुओं की सेना को (मोहय) कर्त्तव्याकर्तव्य के ज्ञान से रहित कर। (विषूचः) सर्वत: पलायमान (तान्) उन सैनिकों को (अग्नि: वातस्य) अग्नि के तथा वायु के (ध्राज्या) वेग द्वारा (वि नाशय) विनष्ट कर।
टिप्पणी -
[मोहय=देखो अथर्व० सूक्त २। मन्त्र १-४; तथा ५,६ अग्नेः = आग्नेय अस्त्र, तथा वातस्य=वायवीय अस्त्र।]