Loading...
अथर्ववेद > काण्ड 3 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 4
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - शत्रु सेनासंमोहन सूक्त

    प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥

    स्वर सहित पद पाठ

    प्रऽसू॑त: । इन्द्र: । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्र॑: । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।ज॒हि । प्र॒तीच॑: । अ॒नूच॑: । परा॑च: । विष्व॑क् । स॒त्यम् । कृ॒णु॒हि॒ । चि॒त्तम् । ए॒षा॒म्॥१.४॥


    स्वर रहित मन्त्र

    प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्। जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥

    स्वर रहित पद पाठ

    प्रऽसूत: । इन्द्र: । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्र: । प्रऽमृणन् । एतु । शत्रून् ।जहि । प्रतीच: । अनूच: । पराच: । विष्वक् । सत्यम् । कृणुहि । चित्तम् । एषाम्॥१.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 4

    भाषार्थ -
    (इन्द्र) हे सम्राट् ! (प्रसूतः) प्रेरित हुआ तू (हरिभ्याम्) दो अश्वों से युक्त (प्रवता) प्रकृष्ट गतिवाले रथ द्वारा [प्रयाण कर], (ते) तेरा (वज्रः) वध (शत्रून् प्रमृणन्) शत्रुओं को मारता हुआ (प्र एतु) प्रगति करे। (जहि) वि+नष्ट कर (प्रतिचः) हमारे प्रति गमन करनेवालों को, (अनुचः) हमारा पीछा करनेवालों को, (पराचः) युद्धस्थल छोड़कर परे भाग जाने वालों को। (एषाम्) इन शत्रुओं के (विष्वक्) नानामुखी (चित्तम्) चित्त को (सत्यम्) सत्यमार्गी (कृणुहि) तू कर दे।

    इस भाष्य को एडिट करें
    Top