Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 6
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - निचृत्त्रिष्टुप् सूक्तम् - आपो देवता सूक्त

    आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्मा॑साम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥

    स्वर सहित पद पाठ

    आत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । आ । मा॒ । घोष॑: । ग॒च्छ॒ति॒ । वाक् । मा॒ । आ॒सा॒म् । मन्ये॑ । भे॒जा॒न: । अ॒मृत॑स्य । तर्हि॑ । हिर॑ण्यऽवर्णा: ।अतृ॑पन् । य॒दा । व॒: ॥१३.६॥


    स्वर रहित मन्त्र

    आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्। मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥

    स्वर रहित पद पाठ

    आत् । इत् । पश्यामि । उत । वा । शृणोमि । आ । मा । घोष: । गच्छति । वाक् । मा । आसाम् । मन्ये । भेजान: । अमृतस्य । तर्हि । हिरण्यऽवर्णा: ।अतृपन् । यदा । व: ॥१३.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 6

    भाषार्थ -
    (आत् इत्) तदनन्तर (पश्यामि) मैं देखता हूँ, (उत वा) तथा (शृणोमि) सुनता हूँ (मा) मुझे (घोषः) शब्द (आ गच्छति) प्राप्त होता है, (मा वाक्) तथा मुझे वाणी (आ गच्छति) प्राप्त होती है (आसाम्) इन आप: के [रसागमन से, मन्त्र ५]। (तहि) तब (अमृतस्य) अमृत का (भेजानः) सेवन करता हुआ (मन्ये) मैं अपने को मानता हूँ (यदा) जबकि (हिरण्यवर्णाः) हितरमणीयवर्ण वाले हे आपः! (व:) तुम्हारे सेवन से (अतृपम्) मैं तृप्त हो जाता हूँ।

    इस भाष्य को एडिट करें
    Top