अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 1
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - निचृदनुष्टुप्
सूक्तम् - आपो देवता सूक्त
यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते। तस्मा॒दा न॒द्यो॒ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥
स्वर सहित पद पाठयत् । अ॒द: । स॒म्ऽप्र॒य॒ती॒: । अहौ॑ । अन॑दत । ह॒ते । तस्मा॑त् । आ । न॒द्य᳡: । नाम॑ । स्थ॒ । ता । व॒: । नामा॑नि । सि॒न्ध॒व॒: ॥१३.१॥
स्वर रहित मन्त्र
यददः संप्रयतीरहावनदता हते। तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥
स्वर रहित पद पाठयत् । अद: । सम्ऽप्रयती: । अहौ । अनदत । हते । तस्मात् । आ । नद्य: । नाम । स्थ । ता । व: । नामानि । सिन्धव: ॥१३.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 1
भाषार्थ -
(अहौ) मेघ के (हते) हनन हो जाने पर (यत्) जो (अदः) उस प्रदेश में (सं प्रयती:) मिलकर प्रयाण करती हुई "आप:" ने (अनदत) नाद किया, (तस्मात्) उससे (आ) आभिमुख्य रूप में (नद्यः नाम स्थ) नदीनामवाली तुम हो, (व:) [हे आपः!] तुम्हारे (ता=तानि नामानि) वे नाम हैं, (सिन्धवः) अर्थात् सिन्धु।
टिप्पणी -
[अहौ=मेघे, “अहिवतु खलु मन्त्रवर्णा ब्राह्मणवादाश्च" (निरुक्त २।५।१६), तथा "अहिः अयनात् एति अन्तरिक्षे" (निरुक्त २।५।१७)। मन्त्र में दो नामों के निर्वचन दिए हैं, नद्यः का निर्वचन नदन द्वारा और सिन्धवः का निर्वचन स्यन्दन द्वारा।]