अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - विराडास्तारपंक्तिः
सूक्तम् - अजरक्षत्र
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑। ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
स्वर सहित पद पाठप्र । इ॒त॒ । जय॑त । न॒र॒: । उ॒ग्रा: । व॒: । स॒न्तु॒ । बा॒हव॑: । ती॒क्ष्णऽइ॑षव: । अ॒ब॒लऽध॑न्वन: । ह॒त॒ । उ॒ग्रऽआ॑युधा: । अ॒ब॒लान् । उ॒ग्रऽबा॑हव: ॥१९.७॥
स्वर रहित मन्त्र
प्रेता जयता नर उग्रा वः सन्तु बाहवः। तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलानुग्रबाहवः ॥
स्वर रहित पद पाठप्र । इत । जयत । नर: । उग्रा: । व: । सन्तु । बाहव: । तीक्ष्णऽइषव: । अबलऽधन्वन: । हत । उग्रऽआयुधा: । अबलान् । उग्रऽबाहव: ॥१९.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 7
भाषार्थ -
(नरः) हे नेतृरूप सैनिकों। (प्रेत) प्रक्रमपूर्वक युद्धभूमि में जाओ, (जयत) और विजय प्राप्त करो, (वः) तुम्हारे (बाहवः) बाहु (उग्राः सन्तु) उग्र हों। (तीक्ष्णेषवः) तीखे इषुओंवाले, (उग्रायुधाः) उग्र आयुधोंवाले, (उग्रबाहव:) तथा उग्र बाहुओंवाले तुम, (अबलधन्वनः) अबल धनुषोंवालों, (अबलान्) निर्बल शत्रुओं को (हत) मारो, उनका हनन करो।