अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 9
सूक्त - वसिष्ठः
देवता - पञ्च प्रदिशः
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥
स्वर सहित पद पाठदु॒ह्राम् । मे॒ । पञ्च॑ । प्र॒ऽदिश॑: । दु॒ह्राम् । उ॒र्वी: । य॒था॒ऽब॒लम् । प्र । आ॒पे॒य॒म् । सर्वा॑: । आऽकू॑ती: । मन॑सा । हृद॑येन । च॒ ॥२०.९॥
स्वर रहित मन्त्र
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम्। प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥
स्वर रहित पद पाठदुह्राम् । मे । पञ्च । प्रऽदिश: । दुह्राम् । उर्वी: । यथाऽबलम् । प्र । आपेयम् । सर्वा: । आऽकूती: । मनसा । हृदयेन । च ॥२०.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 9
भाषार्थ -
(पञ्च प्रदिशः) पञ्च या विस्तृत सब दिशाएँ (मे) मेरे लिए (दुह्राम्) अभिमत फल का दोहन करें, (उर्वीः) तथा महती, ६ संख्या वाली द्यौ पृथिवी आदि (यथाबलम्) निज शक्त्यनुसार (दुह्राम्) मुझे अभिमत फल का दोहन करें। ताकि (मनसा) मन द्वारा (हृदयेन च) और इदय द्वारा (सर्वाः आकूतिः) सब संकल्पों को (प्रापेयम्) मैं प्राप्त करूं।
टिप्पणी -
[पञ्च=पचि विस्तारे (चुरादिः)। ६ उर्वी:=द्यौश्च पृथिवी च, अहश्च रात्री च आपश्च ओषधीश्च (सायण)। मनसा=मन द्वारा। हृदयेन=हार्दिक भावनाओं द्वारा। दुह्राम् में दुह धातु के प्रयोग द्वारा प्रदिश: तथा उर्वीः को गोरूप में वर्णित किया है। जैसे कि गौएँ हमें दुग्ध प्रदान करती हैं, वैसे प्रदिश: आदि अभिमत फल का प्रदान करें। द्यौः आदि को धेनवः कहा भी है (अथर्व० ४।३९,१-१०)।]