Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शान्ति सूक्त

    यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः। यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥

    स्वर सहित पद पाठ

    य: । दे॒व: । वि॒श्व॒ऽअत् । यम् । ऊं॒ इति॑ । काम॑म् । आ॒हु: । यम् । दा॒तार॑म् । प्र॒ति॒ऽगृ॒ह्णन्त॑म् । आ॒हु: ।य: । धीर॑: । श॒क्र: । प॒रि॒ऽभू: । अदा॑भ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.४॥


    स्वर रहित मन्त्र

    यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः। यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥

    स्वर रहित पद पाठ

    य: । देव: । विश्वऽअत् । यम् । ऊं इति । कामम् । आहु: । यम् । दातारम् । प्रतिऽगृह्णन्तम् । आहु: ।य: । धीर: । शक्र: । परिऽभू: । अदाभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 4

    भाषार्थ -
    (यः) जो (देव:) परमेश्वर-देव (विश्वाद्) विश्व को खा जाता है [प्रलयकाल में] (यम्, उ) जिसे ही (कामम्) कामनावाला या काम्य (आहुः) कहते हैं, (यम्) जिसे (दातारम्) दाता तथा (प्रतिगृह्णन्तम्) हमारी भक्ति-श्रद्धा को स्वीकार करनेवाला (आहुः) कहते हैं। (यः) जो (धीरः) धीमान्, (शक्रः) शक्तिशाली, (परिभूः) सर्वत्र विद्यमान, (अदाभ्यः) न खाया जा सकनेवाला है, (तेभ्यः अग्नि भ्यः) परमेश्वर के उन अग्निस्वरूपों के लिए (एतत्) यह प्राकृतिक तथा आत्म हविः (हुतम्, अस्तु) प्रदत्त हो, अर्पित हो।

    इस भाष्य को एडिट करें
    Top