अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - आपः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥
स्वर सहित पद पाठआप॑: । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । त्वा॒ । मु॒ञ्च॒न्तु॒ । क्षे॒त्रि॒यात् ॥७.५॥
स्वर रहित मन्त्र
आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥
स्वर रहित पद पाठआप: । इत् । वै । ऊं इति । भेषजी: । आप: । अमीवऽचातनी: । आप: । विश्वस्य । भेषजी: । ता: । त्वा । मुञ्चन्तु । क्षेत्रियात् ॥७.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 5
भाषार्थ -
(आपः) जल (इत्) ही (वै उ) निश्चय से (भेषजीः) भेषज अर्थात् औषधरूप हैं, (आप:) जल (अमीवचातनी:) रोगविनाशक हैं। (आप:) जल (विश्वस) समग्र प्रकार के रोग समूह की (भेषजी:) औषध हैं। (ता:) वे जल (त्वा) तुझे (क्षेत्रियात्) शारीरिक रोग से (मुञ्चन्तु) मुक्त करें, छुड़ाएं।
टिप्पणी -
[आपः अर्थात जलचिकित्सा को सब प्रकार के रोगों की नाशिका कहा है। अमीव=अम रोगे (चुरादि:) आपः के लिए, देखो अथव० १।४।४; १।५।१-४; १।६।२, ३, ४)।]