अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 1
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती। कृ॑णोमि स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥
स्वर सहित पद पाठस॒मम् । ज्योति॑: । सूर्ये॑ण । अह्ना॑ । रात्री॑ । स॒मऽव॑ती । कृ॒णोमि॑। स॒त्यम् । ऊ॒तये॑ । अ॒र॒सा: । स॒न्तु॒ । कृत्व॑री: ॥१८.१॥
स्वर रहित मन्त्र
समं ज्योतिः सूर्येणाह्ना रात्री समावती। कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥
स्वर रहित पद पाठसमम् । ज्योति: । सूर्येण । अह्ना । रात्री । समऽवती । कृणोमि। सत्यम् । ऊतये । अरसा: । सन्तु । कृत्वरी: ॥१८.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 1
भाषार्थ -
(सूर्येण) सूर्य के (समम्) समान (ज्योतिः) ज्योति [तेरे लिए] हो, (रात्री) रात्रि (अह्ना) दिन के (सम्) साथ मिलकर (आवती१) सब प्रकार से तेरी रक्षिका हो। (ऊतये) रक्षा के लिए (सत्यम्) सत्यकर्म (कृणोमि) मैं तेरे लिए निर्दिष्ट करता हूं, (कृत्वरी:) इससे नाशकारिणी प्रवृत्तियाँ (अरसा सन्तु) रसरहित हो जायें, अर्थात् सूख जायें, असमर्थ हो जायें।
टिप्पणी -
[१. आवती=आ+अवती=अध् (रक्षणे+शतृ प्रत्यय+ ङीप्)।]