अथर्ववेद - काण्ड 4/ सूक्त 17/ मन्त्र 8
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अ॑पामा॒र्ग ओष॑धीनां॒ सर्वा॑सा॒मेक॒ इद्व॒शी। तेन॑ ते मृज्म॒ आस्थि॑त॒मथ॒ त्वम॑ग॒दश्च॑र ॥
स्वर सहित पद पाठअ॒पा॒मा॒र्ग: । ओष॑धीनाम् । सर्वा॑साम् । एक॑: । इत् । व॒शी । तेन॑ । ते॒ । मृ॒ज्म॒: । आऽस्थि॑तम् । अथ॑ । त्वम् । अ॒ग॒द: । च॒र॒ ॥१७.८॥
स्वर रहित मन्त्र
अपामार्ग ओषधीनां सर्वासामेक इद्वशी। तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥
स्वर रहित पद पाठअपामार्ग: । ओषधीनाम् । सर्वासाम् । एक: । इत् । वशी । तेन । ते । मृज्म: । आऽस्थितम् । अथ । त्वम् । अगद: । चर ॥१७.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 17; मन्त्र » 8
भाषार्थ -
(अपामार्ग) हे व्याधियों को अपगत कर, पृथक् कर, शुद्ध करनेवाले अपामार्ग औषध ! तू (सर्वासाम् ओषधीनाम्) सब औषधियों में से (एक: इत्) एक ही (वशी) व्याधियों का वशीकर्त्ता है। (तेन) उस द्वारा, हे रुग्ण ! (ते) तेरे (आस्थितम्) सर्वत्र स्थित हुए रोग को (मृज्म:) हम शुद्ध करते हैं, (अथ) तदनन्तर (त्वम्) तू (अगद:) रोगरहित हुआ (चर) विचर।
टिप्पणी -
[यौगिकार्थ में अपामार्ग द्वारा, सर्वरोगापहारी, शोधक परमेश्वर भी अभिप्रेत हो सकता है। परमेश्वर भेषज है, यथा “भेषजमसि भेषजं गवे अश्वाय पुरुषाय भेषजम्” (यजुः० ३।५९)। मृज्म: मृजूष् शुद्धौ (अदादि:)। अपामार्ग=आप +आ + मार्ग (मुजूष् शुद्धौ)।]