अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 5
सूक्त - मृगारः
देवता - प्रचेता अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः। येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयेन॑ । ऋष॑य: । ब॒लम् । अद्यो॑तयन् । यु॒जा । येन॑ । असु॑राणाम् । अयु॑वन्त । मा॒या: । येन॑ । अ॒ग्निना॑ । प॒णीन् । इन्द्र॑: । जि॒गाय॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.५॥
स्वर रहित मन्त्र
येन ऋषयो बलमद्योतयन्युजा येनासुराणामयुवन्त मायाः। येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयेन । ऋषय: । बलम् । अद्योतयन् । युजा । येन । असुराणाम् । अयुवन्त । माया: । येन । अग्निना । पणीन् । इन्द्र: । जिगाय । स: । न: । मुञ्चतु । अंहस: ॥२३.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 5
भाषार्थ -
(येन युजा) जिसके सहयोग द्वारा (ऋषयः) ऋषियों ने (बलम्) निजबल को (अद्योतयन्) चमकाया, (येन) जिसके सहयोग द्वारा (असुराणाम्) देवासुर-संग्राम में आसुरभावों की (मायाः) छल-कपट की प्रवृत्तियों को उन्होंने (अयुवन्त) निज जीवनों से पृथक् किया, (येन अग्निना) जिस अग्नि द्वारा (इन्द्रः) विशुद्धावस्था में जीवात्मा ने (पणीन्) निज दुर्व्यवहारों को (जिगाय) जीता, (सः) वह परमेश्वराग्नि (नः) हमें (अंहस:) पाप से (मुञ्चतु) छुड़ाएं।
टिप्पणी -
[अयुवन्त= यु अमिश्रणे (अदादिः)। पणीन्= पण व्यवहारे (भ्वादिः); दुर्व्यवहार मन्त्र में अभिप्रेत हैं।]